तर्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्दितः
तर्दितौ
तर्दिताः
सम्बोधन
तर्दित
तर्दितौ
तर्दिताः
द्वितीया
तर्दितम्
तर्दितौ
तर्दितान्
तृतीया
तर्दितेन
तर्दिताभ्याम्
तर्दितैः
चतुर्थी
तर्दिताय
तर्दिताभ्याम्
तर्दितेभ्यः
पञ्चमी
तर्दितात् / तर्दिताद्
तर्दिताभ्याम्
तर्दितेभ्यः
षष्ठी
तर्दितस्य
तर्दितयोः
तर्दितानाम्
सप्तमी
तर्दिते
तर्दितयोः
तर्दितेषु
 
एक
द्वि
बहु
प्रथमा
तर्दितः
तर्दितौ
तर्दिताः
सम्बोधन
तर्दित
तर्दितौ
तर्दिताः
द्वितीया
तर्दितम्
तर्दितौ
तर्दितान्
तृतीया
तर्दितेन
तर्दिताभ्याम्
तर्दितैः
चतुर्थी
तर्दिताय
तर्दिताभ्याम्
तर्दितेभ्यः
पञ्चमी
तर्दितात् / तर्दिताद्
तर्दिताभ्याम्
तर्दितेभ्यः
षष्ठी
तर्दितस्य
तर्दितयोः
तर्दितानाम्
सप्तमी
तर्दिते
तर्दितयोः
तर्दितेषु


अन्याः