तर्दक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्दकः
तर्दकौ
तर्दकाः
सम्बोधन
तर्दक
तर्दकौ
तर्दकाः
द्वितीया
तर्दकम्
तर्दकौ
तर्दकान्
तृतीया
तर्दकेन
तर्दकाभ्याम्
तर्दकैः
चतुर्थी
तर्दकाय
तर्दकाभ्याम्
तर्दकेभ्यः
पञ्चमी
तर्दकात् / तर्दकाद्
तर्दकाभ्याम्
तर्दकेभ्यः
षष्ठी
तर्दकस्य
तर्दकयोः
तर्दकानाम्
सप्तमी
तर्दके
तर्दकयोः
तर्दकेषु
 
एक
द्वि
बहु
प्रथमा
तर्दकः
तर्दकौ
तर्दकाः
सम्बोधन
तर्दक
तर्दकौ
तर्दकाः
द्वितीया
तर्दकम्
तर्दकौ
तर्दकान्
तृतीया
तर्दकेन
तर्दकाभ्याम्
तर्दकैः
चतुर्थी
तर्दकाय
तर्दकाभ्याम्
तर्दकेभ्यः
पञ्चमी
तर्दकात् / तर्दकाद्
तर्दकाभ्याम्
तर्दकेभ्यः
षष्ठी
तर्दकस्य
तर्दकयोः
तर्दकानाम्
सप्तमी
तर्दके
तर्दकयोः
तर्दकेषु


अन्याः