तर्ण्वान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्ण्वानः
तर्ण्वानौ
तर्ण्वानाः
सम्बोधन
तर्ण्वान
तर्ण्वानौ
तर्ण्वानाः
द्वितीया
तर्ण्वानम्
तर्ण्वानौ
तर्ण्वानान्
तृतीया
तर्ण्वानेन
तर्ण्वानाभ्याम्
तर्ण्वानैः
चतुर्थी
तर्ण्वानाय
तर्ण्वानाभ्याम्
तर्ण्वानेभ्यः
पञ्चमी
तर्ण्वानात् / तर्ण्वानाद्
तर्ण्वानाभ्याम्
तर्ण्वानेभ्यः
षष्ठी
तर्ण्वानस्य
तर्ण्वानयोः
तर्ण्वानानाम्
सप्तमी
तर्ण्वाने
तर्ण्वानयोः
तर्ण्वानेषु
 
एक
द्वि
बहु
प्रथमा
तर्ण्वानः
तर्ण्वानौ
तर्ण्वानाः
सम्बोधन
तर्ण्वान
तर्ण्वानौ
तर्ण्वानाः
द्वितीया
तर्ण्वानम्
तर्ण्वानौ
तर्ण्वानान्
तृतीया
तर्ण्वानेन
तर्ण्वानाभ्याम्
तर्ण्वानैः
चतुर्थी
तर्ण्वानाय
तर्ण्वानाभ्याम्
तर्ण्वानेभ्यः
पञ्चमी
तर्ण्वानात् / तर्ण्वानाद्
तर्ण्वानाभ्याम्
तर्ण्वानेभ्यः
षष्ठी
तर्ण्वानस्य
तर्ण्वानयोः
तर्ण्वानानाम्
सप्तमी
तर्ण्वाने
तर्ण्वानयोः
तर्ण्वानेषु


अन्याः