तर्णनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्णनीयः
तर्णनीयौ
तर्णनीयाः
सम्बोधन
तर्णनीय
तर्णनीयौ
तर्णनीयाः
द्वितीया
तर्णनीयम्
तर्णनीयौ
तर्णनीयान्
तृतीया
तर्णनीयेन
तर्णनीयाभ्याम्
तर्णनीयैः
चतुर्थी
तर्णनीयाय
तर्णनीयाभ्याम्
तर्णनीयेभ्यः
पञ्चमी
तर्णनीयात् / तर्णनीयाद्
तर्णनीयाभ्याम्
तर्णनीयेभ्यः
षष्ठी
तर्णनीयस्य
तर्णनीययोः
तर्णनीयानाम्
सप्तमी
तर्णनीये
तर्णनीययोः
तर्णनीयेषु
 
एक
द्वि
बहु
प्रथमा
तर्णनीयः
तर्णनीयौ
तर्णनीयाः
सम्बोधन
तर्णनीय
तर्णनीयौ
तर्णनीयाः
द्वितीया
तर्णनीयम्
तर्णनीयौ
तर्णनीयान्
तृतीया
तर्णनीयेन
तर्णनीयाभ्याम्
तर्णनीयैः
चतुर्थी
तर्णनीयाय
तर्णनीयाभ्याम्
तर्णनीयेभ्यः
पञ्चमी
तर्णनीयात् / तर्णनीयाद्
तर्णनीयाभ्याम्
तर्णनीयेभ्यः
षष्ठी
तर्णनीयस्य
तर्णनीययोः
तर्णनीयानाम्
सप्तमी
तर्णनीये
तर्णनीययोः
तर्णनीयेषु


अन्याः