तर्णक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्णकः
तर्णकौ
तर्णकाः
सम्बोधन
तर्णक
तर्णकौ
तर्णकाः
द्वितीया
तर्णकम्
तर्णकौ
तर्णकान्
तृतीया
तर्णकेन
तर्णकाभ्याम्
तर्णकैः
चतुर्थी
तर्णकाय
तर्णकाभ्याम्
तर्णकेभ्यः
पञ्चमी
तर्णकात् / तर्णकाद्
तर्णकाभ्याम्
तर्णकेभ्यः
षष्ठी
तर्णकस्य
तर्णकयोः
तर्णकानाम्
सप्तमी
तर्णके
तर्णकयोः
तर्णकेषु
 
एक
द्वि
बहु
प्रथमा
तर्णकः
तर्णकौ
तर्णकाः
सम्बोधन
तर्णक
तर्णकौ
तर्णकाः
द्वितीया
तर्णकम्
तर्णकौ
तर्णकान्
तृतीया
तर्णकेन
तर्णकाभ्याम्
तर्णकैः
चतुर्थी
तर्णकाय
तर्णकाभ्याम्
तर्णकेभ्यः
पञ्चमी
तर्णकात् / तर्णकाद्
तर्णकाभ्याम्
तर्णकेभ्यः
षष्ठी
तर्णकस्य
तर्णकयोः
तर्णकानाम्
सप्तमी
तर्णके
तर्णकयोः
तर्णकेषु


अन्याः