तर्ढव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्ढव्यः
तर्ढव्यौ
तर्ढव्याः
सम्बोधन
तर्ढव्य
तर्ढव्यौ
तर्ढव्याः
द्वितीया
तर्ढव्यम्
तर्ढव्यौ
तर्ढव्यान्
तृतीया
तर्ढव्येन
तर्ढव्याभ्याम्
तर्ढव्यैः
चतुर्थी
तर्ढव्याय
तर्ढव्याभ्याम्
तर्ढव्येभ्यः
पञ्चमी
तर्ढव्यात् / तर्ढव्याद्
तर्ढव्याभ्याम्
तर्ढव्येभ्यः
षष्ठी
तर्ढव्यस्य
तर्ढव्ययोः
तर्ढव्यानाम्
सप्तमी
तर्ढव्ये
तर्ढव्ययोः
तर्ढव्येषु
 
एक
द्वि
बहु
प्रथमा
तर्ढव्यः
तर्ढव्यौ
तर्ढव्याः
सम्बोधन
तर्ढव्य
तर्ढव्यौ
तर्ढव्याः
द्वितीया
तर्ढव्यम्
तर्ढव्यौ
तर्ढव्यान्
तृतीया
तर्ढव्येन
तर्ढव्याभ्याम्
तर्ढव्यैः
चतुर्थी
तर्ढव्याय
तर्ढव्याभ्याम्
तर्ढव्येभ्यः
पञ्चमी
तर्ढव्यात् / तर्ढव्याद्
तर्ढव्याभ्याम्
तर्ढव्येभ्यः
षष्ठी
तर्ढव्यस्य
तर्ढव्ययोः
तर्ढव्यानाम्
सप्तमी
तर्ढव्ये
तर्ढव्ययोः
तर्ढव्येषु


अन्याः