तर्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्जितव्यः
तर्जितव्यौ
तर्जितव्याः
सम्बोधन
तर्जितव्य
तर्जितव्यौ
तर्जितव्याः
द्वितीया
तर्जितव्यम्
तर्जितव्यौ
तर्जितव्यान्
तृतीया
तर्जितव्येन
तर्जितव्याभ्याम्
तर्जितव्यैः
चतुर्थी
तर्जितव्याय
तर्जितव्याभ्याम्
तर्जितव्येभ्यः
पञ्चमी
तर्जितव्यात् / तर्जितव्याद्
तर्जितव्याभ्याम्
तर्जितव्येभ्यः
षष्ठी
तर्जितव्यस्य
तर्जितव्ययोः
तर्जितव्यानाम्
सप्तमी
तर्जितव्ये
तर्जितव्ययोः
तर्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
तर्जितव्यः
तर्जितव्यौ
तर्जितव्याः
सम्बोधन
तर्जितव्य
तर्जितव्यौ
तर्जितव्याः
द्वितीया
तर्जितव्यम्
तर्जितव्यौ
तर्जितव्यान्
तृतीया
तर्जितव्येन
तर्जितव्याभ्याम्
तर्जितव्यैः
चतुर्थी
तर्जितव्याय
तर्जितव्याभ्याम्
तर्जितव्येभ्यः
पञ्चमी
तर्जितव्यात् / तर्जितव्याद्
तर्जितव्याभ्याम्
तर्जितव्येभ्यः
षष्ठी
तर्जितव्यस्य
तर्जितव्ययोः
तर्जितव्यानाम्
सप्तमी
तर्जितव्ये
तर्जितव्ययोः
तर्जितव्येषु


अन्याः