तर्जित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्जितः
तर्जितौ
तर्जिताः
सम्बोधन
तर्जित
तर्जितौ
तर्जिताः
द्वितीया
तर्जितम्
तर्जितौ
तर्जितान्
तृतीया
तर्जितेन
तर्जिताभ्याम्
तर्जितैः
चतुर्थी
तर्जिताय
तर्जिताभ्याम्
तर्जितेभ्यः
पञ्चमी
तर्जितात् / तर्जिताद्
तर्जिताभ्याम्
तर्जितेभ्यः
षष्ठी
तर्जितस्य
तर्जितयोः
तर्जितानाम्
सप्तमी
तर्जिते
तर्जितयोः
तर्जितेषु
 
एक
द्वि
बहु
प्रथमा
तर्जितः
तर्जितौ
तर्जिताः
सम्बोधन
तर्जित
तर्जितौ
तर्जिताः
द्वितीया
तर्जितम्
तर्जितौ
तर्जितान्
तृतीया
तर्जितेन
तर्जिताभ्याम्
तर्जितैः
चतुर्थी
तर्जिताय
तर्जिताभ्याम्
तर्जितेभ्यः
पञ्चमी
तर्जितात् / तर्जिताद्
तर्जिताभ्याम्
तर्जितेभ्यः
षष्ठी
तर्जितस्य
तर्जितयोः
तर्जितानाम्
सप्तमी
तर्जिते
तर्जितयोः
तर्जितेषु


अन्याः