तर्जयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्जयितव्यः
तर्जयितव्यौ
तर्जयितव्याः
सम्बोधन
तर्जयितव्य
तर्जयितव्यौ
तर्जयितव्याः
द्वितीया
तर्जयितव्यम्
तर्जयितव्यौ
तर्जयितव्यान्
तृतीया
तर्जयितव्येन
तर्जयितव्याभ्याम्
तर्जयितव्यैः
चतुर्थी
तर्जयितव्याय
तर्जयितव्याभ्याम्
तर्जयितव्येभ्यः
पञ्चमी
तर्जयितव्यात् / तर्जयितव्याद्
तर्जयितव्याभ्याम्
तर्जयितव्येभ्यः
षष्ठी
तर्जयितव्यस्य
तर्जयितव्ययोः
तर्जयितव्यानाम्
सप्तमी
तर्जयितव्ये
तर्जयितव्ययोः
तर्जयितव्येषु
 
एक
द्वि
बहु
प्रथमा
तर्जयितव्यः
तर्जयितव्यौ
तर्जयितव्याः
सम्बोधन
तर्जयितव्य
तर्जयितव्यौ
तर्जयितव्याः
द्वितीया
तर्जयितव्यम्
तर्जयितव्यौ
तर्जयितव्यान्
तृतीया
तर्जयितव्येन
तर्जयितव्याभ्याम्
तर्जयितव्यैः
चतुर्थी
तर्जयितव्याय
तर्जयितव्याभ्याम्
तर्जयितव्येभ्यः
पञ्चमी
तर्जयितव्यात् / तर्जयितव्याद्
तर्जयितव्याभ्याम्
तर्जयितव्येभ्यः
षष्ठी
तर्जयितव्यस्य
तर्जयितव्ययोः
तर्जयितव्यानाम्
सप्तमी
तर्जयितव्ये
तर्जयितव्ययोः
तर्जयितव्येषु


अन्याः