तर्जनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्जनीयः
तर्जनीयौ
तर्जनीयाः
सम्बोधन
तर्जनीय
तर्जनीयौ
तर्जनीयाः
द्वितीया
तर्जनीयम्
तर्जनीयौ
तर्जनीयान्
तृतीया
तर्जनीयेन
तर्जनीयाभ्याम्
तर्जनीयैः
चतुर्थी
तर्जनीयाय
तर्जनीयाभ्याम्
तर्जनीयेभ्यः
पञ्चमी
तर्जनीयात् / तर्जनीयाद्
तर्जनीयाभ्याम्
तर्जनीयेभ्यः
षष्ठी
तर्जनीयस्य
तर्जनीययोः
तर्जनीयानाम्
सप्तमी
तर्जनीये
तर्जनीययोः
तर्जनीयेषु
 
एक
द्वि
बहु
प्रथमा
तर्जनीयः
तर्जनीयौ
तर्जनीयाः
सम्बोधन
तर्जनीय
तर्जनीयौ
तर्जनीयाः
द्वितीया
तर्जनीयम्
तर्जनीयौ
तर्जनीयान्
तृतीया
तर्जनीयेन
तर्जनीयाभ्याम्
तर्जनीयैः
चतुर्थी
तर्जनीयाय
तर्जनीयाभ्याम्
तर्जनीयेभ्यः
पञ्चमी
तर्जनीयात् / तर्जनीयाद्
तर्जनीयाभ्याम्
तर्जनीयेभ्यः
षष्ठी
तर्जनीयस्य
तर्जनीययोः
तर्जनीयानाम्
सप्तमी
तर्जनीये
तर्जनीययोः
तर्जनीयेषु


अन्याः