तर्जक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्जकः
तर्जकौ
तर्जकाः
सम्बोधन
तर्जक
तर्जकौ
तर्जकाः
द्वितीया
तर्जकम्
तर्जकौ
तर्जकान्
तृतीया
तर्जकेन
तर्जकाभ्याम्
तर्जकैः
चतुर्थी
तर्जकाय
तर्जकाभ्याम्
तर्जकेभ्यः
पञ्चमी
तर्जकात् / तर्जकाद्
तर्जकाभ्याम्
तर्जकेभ्यः
षष्ठी
तर्जकस्य
तर्जकयोः
तर्जकानाम्
सप्तमी
तर्जके
तर्जकयोः
तर्जकेषु
 
एक
द्वि
बहु
प्रथमा
तर्जकः
तर्जकौ
तर्जकाः
सम्बोधन
तर्जक
तर्जकौ
तर्जकाः
द्वितीया
तर्जकम्
तर्जकौ
तर्जकान्
तृतीया
तर्जकेन
तर्जकाभ्याम्
तर्जकैः
चतुर्थी
तर्जकाय
तर्जकाभ्याम्
तर्जकेभ्यः
पञ्चमी
तर्जकात् / तर्जकाद्
तर्जकाभ्याम्
तर्जकेभ्यः
षष्ठी
तर्जकस्य
तर्जकयोः
तर्जकानाम्
सप्तमी
तर्जके
तर्जकयोः
तर्जकेषु


अन्याः