तर्क शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्कः
तर्कौ
तर्काः
सम्बोधन
तर्क
तर्कौ
तर्काः
द्वितीया
तर्कम्
तर्कौ
तर्कान्
तृतीया
तर्केण
तर्काभ्याम्
तर्कैः
चतुर्थी
तर्काय
तर्काभ्याम्
तर्केभ्यः
पञ्चमी
तर्कात् / तर्काद्
तर्काभ्याम्
तर्केभ्यः
षष्ठी
तर्कस्य
तर्कयोः
तर्काणाम्
सप्तमी
तर्के
तर्कयोः
तर्केषु
 
एक
द्वि
बहु
प्रथमा
तर्कः
तर्कौ
तर्काः
सम्बोधन
तर्क
तर्कौ
तर्काः
द्वितीया
तर्कम्
तर्कौ
तर्कान्
तृतीया
तर्केण
तर्काभ्याम्
तर्कैः
चतुर्थी
तर्काय
तर्काभ्याम्
तर्केभ्यः
पञ्चमी
तर्कात् / तर्काद्
तर्काभ्याम्
तर्केभ्यः
षष्ठी
तर्कस्य
तर्कयोः
तर्काणाम्
सप्तमी
तर्के
तर्कयोः
तर्केषु


अन्याः