तर्कयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्कयितव्यः
तर्कयितव्यौ
तर्कयितव्याः
सम्बोधन
तर्कयितव्य
तर्कयितव्यौ
तर्कयितव्याः
द्वितीया
तर्कयितव्यम्
तर्कयितव्यौ
तर्कयितव्यान्
तृतीया
तर्कयितव्येन
तर्कयितव्याभ्याम्
तर्कयितव्यैः
चतुर्थी
तर्कयितव्याय
तर्कयितव्याभ्याम्
तर्कयितव्येभ्यः
पञ्चमी
तर्कयितव्यात् / तर्कयितव्याद्
तर्कयितव्याभ्याम्
तर्कयितव्येभ्यः
षष्ठी
तर्कयितव्यस्य
तर्कयितव्ययोः
तर्कयितव्यानाम्
सप्तमी
तर्कयितव्ये
तर्कयितव्ययोः
तर्कयितव्येषु
 
एक
द्वि
बहु
प्रथमा
तर्कयितव्यः
तर्कयितव्यौ
तर्कयितव्याः
सम्बोधन
तर्कयितव्य
तर्कयितव्यौ
तर्कयितव्याः
द्वितीया
तर्कयितव्यम्
तर्कयितव्यौ
तर्कयितव्यान्
तृतीया
तर्कयितव्येन
तर्कयितव्याभ्याम्
तर्कयितव्यैः
चतुर्थी
तर्कयितव्याय
तर्कयितव्याभ्याम्
तर्कयितव्येभ्यः
पञ्चमी
तर्कयितव्यात् / तर्कयितव्याद्
तर्कयितव्याभ्याम्
तर्कयितव्येभ्यः
षष्ठी
तर्कयितव्यस्य
तर्कयितव्ययोः
तर्कयितव्यानाम्
सप्तमी
तर्कयितव्ये
तर्कयितव्ययोः
तर्कयितव्येषु


अन्याः