तर्कक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्ककः
तर्ककौ
तर्ककाः
सम्बोधन
तर्कक
तर्ककौ
तर्ककाः
द्वितीया
तर्ककम्
तर्ककौ
तर्ककान्
तृतीया
तर्ककेण
तर्ककाभ्याम्
तर्ककैः
चतुर्थी
तर्ककाय
तर्ककाभ्याम्
तर्ककेभ्यः
पञ्चमी
तर्ककात् / तर्ककाद्
तर्ककाभ्याम्
तर्ककेभ्यः
षष्ठी
तर्ककस्य
तर्ककयोः
तर्ककाणाम्
सप्तमी
तर्कके
तर्ककयोः
तर्ककेषु
 
एक
द्वि
बहु
प्रथमा
तर्ककः
तर्ककौ
तर्ककाः
सम्बोधन
तर्कक
तर्ककौ
तर्ककाः
द्वितीया
तर्ककम्
तर्ककौ
तर्ककान्
तृतीया
तर्ककेण
तर्ककाभ्याम्
तर्ककैः
चतुर्थी
तर्ककाय
तर्ककाभ्याम्
तर्ककेभ्यः
पञ्चमी
तर्ककात् / तर्ककाद्
तर्ककाभ्याम्
तर्ककेभ्यः
षष्ठी
तर्ककस्य
तर्ककयोः
तर्ककाणाम्
सप्तमी
तर्कके
तर्ककयोः
तर्ककेषु


अन्याः