तरीतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तरीतव्यः
तरीतव्यौ
तरीतव्याः
सम्बोधन
तरीतव्य
तरीतव्यौ
तरीतव्याः
द्वितीया
तरीतव्यम्
तरीतव्यौ
तरीतव्यान्
तृतीया
तरीतव्येन
तरीतव्याभ्याम्
तरीतव्यैः
चतुर्थी
तरीतव्याय
तरीतव्याभ्याम्
तरीतव्येभ्यः
पञ्चमी
तरीतव्यात् / तरीतव्याद्
तरीतव्याभ्याम्
तरीतव्येभ्यः
षष्ठी
तरीतव्यस्य
तरीतव्ययोः
तरीतव्यानाम्
सप्तमी
तरीतव्ये
तरीतव्ययोः
तरीतव्येषु
 
एक
द्वि
बहु
प्रथमा
तरीतव्यः
तरीतव्यौ
तरीतव्याः
सम्बोधन
तरीतव्य
तरीतव्यौ
तरीतव्याः
द्वितीया
तरीतव्यम्
तरीतव्यौ
तरीतव्यान्
तृतीया
तरीतव्येन
तरीतव्याभ्याम्
तरीतव्यैः
चतुर्थी
तरीतव्याय
तरीतव्याभ्याम्
तरीतव्येभ्यः
पञ्चमी
तरीतव्यात् / तरीतव्याद्
तरीतव्याभ्याम्
तरीतव्येभ्यः
षष्ठी
तरीतव्यस्य
तरीतव्ययोः
तरीतव्यानाम्
सप्तमी
तरीतव्ये
तरीतव्ययोः
तरीतव्येषु


अन्याः