तरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तरितव्यः
तरितव्यौ
तरितव्याः
सम्बोधन
तरितव्य
तरितव्यौ
तरितव्याः
द्वितीया
तरितव्यम्
तरितव्यौ
तरितव्यान्
तृतीया
तरितव्येन
तरितव्याभ्याम्
तरितव्यैः
चतुर्थी
तरितव्याय
तरितव्याभ्याम्
तरितव्येभ्यः
पञ्चमी
तरितव्यात् / तरितव्याद्
तरितव्याभ्याम्
तरितव्येभ्यः
षष्ठी
तरितव्यस्य
तरितव्ययोः
तरितव्यानाम्
सप्तमी
तरितव्ये
तरितव्ययोः
तरितव्येषु
 
एक
द्वि
बहु
प्रथमा
तरितव्यः
तरितव्यौ
तरितव्याः
सम्बोधन
तरितव्य
तरितव्यौ
तरितव्याः
द्वितीया
तरितव्यम्
तरितव्यौ
तरितव्यान्
तृतीया
तरितव्येन
तरितव्याभ्याम्
तरितव्यैः
चतुर्थी
तरितव्याय
तरितव्याभ्याम्
तरितव्येभ्यः
पञ्चमी
तरितव्यात् / तरितव्याद्
तरितव्याभ्याम्
तरितव्येभ्यः
षष्ठी
तरितव्यस्य
तरितव्ययोः
तरितव्यानाम्
सप्तमी
तरितव्ये
तरितव्ययोः
तरितव्येषु


अन्याः