तरंगित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तरंगितः
तरंगितौ
तरंगिताः
सम्बोधन
तरंगित
तरंगितौ
तरंगिताः
द्वितीया
तरंगितम्
तरंगितौ
तरंगितान्
तृतीया
तरंगितेन
तरंगिताभ्याम्
तरंगितैः
चतुर्थी
तरंगिताय
तरंगिताभ्याम्
तरंगितेभ्यः
पञ्चमी
तरंगितात् / तरंगिताद्
तरंगिताभ्याम्
तरंगितेभ्यः
षष्ठी
तरंगितस्य
तरंगितयोः
तरंगितानाम्
सप्तमी
तरंगिते
तरंगितयोः
तरंगितेषु
 
एक
द्वि
बहु
प्रथमा
तरंगितः
तरंगितौ
तरंगिताः
सम्बोधन
तरंगित
तरंगितौ
तरंगिताः
द्वितीया
तरंगितम्
तरंगितौ
तरंगितान्
तृतीया
तरंगितेन
तरंगिताभ्याम्
तरंगितैः
चतुर्थी
तरंगिताय
तरंगिताभ्याम्
तरंगितेभ्यः
पञ्चमी
तरंगितात् / तरंगिताद्
तरंगिताभ्याम्
तरंगितेभ्यः
षष्ठी
तरंगितस्य
तरंगितयोः
तरंगितानाम्
सप्तमी
तरंगिते
तरंगितयोः
तरंगितेषु


अन्याः