तयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तयितव्यः
तयितव्यौ
तयितव्याः
सम्बोधन
तयितव्य
तयितव्यौ
तयितव्याः
द्वितीया
तयितव्यम्
तयितव्यौ
तयितव्यान्
तृतीया
तयितव्येन
तयितव्याभ्याम्
तयितव्यैः
चतुर्थी
तयितव्याय
तयितव्याभ्याम्
तयितव्येभ्यः
पञ्चमी
तयितव्यात् / तयितव्याद्
तयितव्याभ्याम्
तयितव्येभ्यः
षष्ठी
तयितव्यस्य
तयितव्ययोः
तयितव्यानाम्
सप्तमी
तयितव्ये
तयितव्ययोः
तयितव्येषु
 
एक
द्वि
बहु
प्रथमा
तयितव्यः
तयितव्यौ
तयितव्याः
सम्बोधन
तयितव्य
तयितव्यौ
तयितव्याः
द्वितीया
तयितव्यम्
तयितव्यौ
तयितव्यान्
तृतीया
तयितव्येन
तयितव्याभ्याम्
तयितव्यैः
चतुर्थी
तयितव्याय
तयितव्याभ्याम्
तयितव्येभ्यः
पञ्चमी
तयितव्यात् / तयितव्याद्
तयितव्याभ्याम्
तयितव्येभ्यः
षष्ठी
तयितव्यस्य
तयितव्ययोः
तयितव्यानाम्
सप्तमी
तयितव्ये
तयितव्ययोः
तयितव्येषु


अन्याः