तयनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तयनीयः
तयनीयौ
तयनीयाः
सम्बोधन
तयनीय
तयनीयौ
तयनीयाः
द्वितीया
तयनीयम्
तयनीयौ
तयनीयान्
तृतीया
तयनीयेन
तयनीयाभ्याम्
तयनीयैः
चतुर्थी
तयनीयाय
तयनीयाभ्याम्
तयनीयेभ्यः
पञ्चमी
तयनीयात् / तयनीयाद्
तयनीयाभ्याम्
तयनीयेभ्यः
षष्ठी
तयनीयस्य
तयनीययोः
तयनीयानाम्
सप्तमी
तयनीये
तयनीययोः
तयनीयेषु
 
एक
द्वि
बहु
प्रथमा
तयनीयः
तयनीयौ
तयनीयाः
सम्बोधन
तयनीय
तयनीयौ
तयनीयाः
द्वितीया
तयनीयम्
तयनीयौ
तयनीयान्
तृतीया
तयनीयेन
तयनीयाभ्याम्
तयनीयैः
चतुर्थी
तयनीयाय
तयनीयाभ्याम्
तयनीयेभ्यः
पञ्चमी
तयनीयात् / तयनीयाद्
तयनीयाभ्याम्
तयनीयेभ्यः
षष्ठी
तयनीयस्य
तयनीययोः
तयनीयानाम्
सप्तमी
तयनीये
तयनीययोः
तयनीयेषु


अन्याः