तमक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तमकः
तमकौ
तमकाः
सम्बोधन
तमक
तमकौ
तमकाः
द्वितीया
तमकम्
तमकौ
तमकान्
तृतीया
तमकेन
तमकाभ्याम्
तमकैः
चतुर्थी
तमकाय
तमकाभ्याम्
तमकेभ्यः
पञ्चमी
तमकात् / तमकाद्
तमकाभ्याम्
तमकेभ्यः
षष्ठी
तमकस्य
तमकयोः
तमकानाम्
सप्तमी
तमके
तमकयोः
तमकेषु
 
एक
द्वि
बहु
प्रथमा
तमकः
तमकौ
तमकाः
सम्बोधन
तमक
तमकौ
तमकाः
द्वितीया
तमकम्
तमकौ
तमकान्
तृतीया
तमकेन
तमकाभ्याम्
तमकैः
चतुर्थी
तमकाय
तमकाभ्याम्
तमकेभ्यः
पञ्चमी
तमकात् / तमकाद्
तमकाभ्याम्
तमकेभ्यः
षष्ठी
तमकस्य
तमकयोः
तमकानाम्
सप्तमी
तमके
तमकयोः
तमकेषु


अन्याः