तप्यमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तप्यमानः
तप्यमानौ
तप्यमानाः
सम्बोधन
तप्यमान
तप्यमानौ
तप्यमानाः
द्वितीया
तप्यमानम्
तप्यमानौ
तप्यमानान्
तृतीया
तप्यमानेन
तप्यमानाभ्याम्
तप्यमानैः
चतुर्थी
तप्यमानाय
तप्यमानाभ्याम्
तप्यमानेभ्यः
पञ्चमी
तप्यमानात् / तप्यमानाद्
तप्यमानाभ्याम्
तप्यमानेभ्यः
षष्ठी
तप्यमानस्य
तप्यमानयोः
तप्यमानानाम्
सप्तमी
तप्यमाने
तप्यमानयोः
तप्यमानेषु
 
एक
द्वि
बहु
प्रथमा
तप्यमानः
तप्यमानौ
तप्यमानाः
सम्बोधन
तप्यमान
तप्यमानौ
तप्यमानाः
द्वितीया
तप्यमानम्
तप्यमानौ
तप्यमानान्
तृतीया
तप्यमानेन
तप्यमानाभ्याम्
तप्यमानैः
चतुर्थी
तप्यमानाय
तप्यमानाभ्याम्
तप्यमानेभ्यः
पञ्चमी
तप्यमानात् / तप्यमानाद्
तप्यमानाभ्याम्
तप्यमानेभ्यः
षष्ठी
तप्यमानस्य
तप्यमानयोः
तप्यमानानाम्
सप्तमी
तप्यमाने
तप्यमानयोः
तप्यमानेषु


अन्याः