तप्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तप्तः
तप्तौ
तप्ताः
सम्बोधन
तप्त
तप्तौ
तप्ताः
द्वितीया
तप्तम्
तप्तौ
तप्तान्
तृतीया
तप्तेन
तप्ताभ्याम्
तप्तैः
चतुर्थी
तप्ताय
तप्ताभ्याम्
तप्तेभ्यः
पञ्चमी
तप्तात् / तप्ताद्
तप्ताभ्याम्
तप्तेभ्यः
षष्ठी
तप्तस्य
तप्तयोः
तप्तानाम्
सप्तमी
तप्ते
तप्तयोः
तप्तेषु
 
एक
द्वि
बहु
प्रथमा
तप्तः
तप्तौ
तप्ताः
सम्बोधन
तप्त
तप्तौ
तप्ताः
द्वितीया
तप्तम्
तप्तौ
तप्तान्
तृतीया
तप्तेन
तप्ताभ्याम्
तप्तैः
चतुर्थी
तप्ताय
तप्ताभ्याम्
तप्तेभ्यः
पञ्चमी
तप्तात् / तप्ताद्
तप्ताभ्याम्
तप्तेभ्यः
षष्ठी
तप्तस्य
तप्तयोः
तप्तानाम्
सप्तमी
तप्ते
तप्तयोः
तप्तेषु


अन्याः