तपस्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तपस्यः
तपस्यौ
तपस्याः
सम्बोधन
तपस्य
तपस्यौ
तपस्याः
द्वितीया
तपस्यम्
तपस्यौ
तपस्यान्
तृतीया
तपस्येन
तपस्याभ्याम्
तपस्यैः
चतुर्थी
तपस्याय
तपस्याभ्याम्
तपस्येभ्यः
पञ्चमी
तपस्यात् / तपस्याद्
तपस्याभ्याम्
तपस्येभ्यः
षष्ठी
तपस्यस्य
तपस्ययोः
तपस्यानाम्
सप्तमी
तपस्ये
तपस्ययोः
तपस्येषु
 
एक
द्वि
बहु
प्रथमा
तपस्यः
तपस्यौ
तपस्याः
सम्बोधन
तपस्य
तपस्यौ
तपस्याः
द्वितीया
तपस्यम्
तपस्यौ
तपस्यान्
तृतीया
तपस्येन
तपस्याभ्याम्
तपस्यैः
चतुर्थी
तपस्याय
तपस्याभ्याम्
तपस्येभ्यः
पञ्चमी
तपस्यात् / तपस्याद्
तपस्याभ्याम्
तपस्येभ्यः
षष्ठी
तपस्यस्य
तपस्ययोः
तपस्यानाम्
सप्तमी
तपस्ये
तपस्ययोः
तपस्येषु


अन्याः