तपन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तपनः
तपनौ
तपनाः
सम्बोधन
तपन
तपनौ
तपनाः
द्वितीया
तपनम्
तपनौ
तपनान्
तृतीया
तपनेन
तपनाभ्याम्
तपनैः
चतुर्थी
तपनाय
तपनाभ्याम्
तपनेभ्यः
पञ्चमी
तपनात् / तपनाद्
तपनाभ्याम्
तपनेभ्यः
षष्ठी
तपनस्य
तपनयोः
तपनानाम्
सप्तमी
तपने
तपनयोः
तपनेषु
 
एक
द्वि
बहु
प्रथमा
तपनः
तपनौ
तपनाः
सम्बोधन
तपन
तपनौ
तपनाः
द्वितीया
तपनम्
तपनौ
तपनान्
तृतीया
तपनेन
तपनाभ्याम्
तपनैः
चतुर्थी
तपनाय
तपनाभ्याम्
तपनेभ्यः
पञ्चमी
तपनात् / तपनाद्
तपनाभ्याम्
तपनेभ्यः
षष्ठी
तपनस्य
तपनयोः
तपनानाम्
सप्तमी
तपने
तपनयोः
तपनेषु


अन्याः