तन्वान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तन्वानः
तन्वानौ
तन्वानाः
सम्बोधन
तन्वान
तन्वानौ
तन्वानाः
द्वितीया
तन्वानम्
तन्वानौ
तन्वानान्
तृतीया
तन्वानेन
तन्वानाभ्याम्
तन्वानैः
चतुर्थी
तन्वानाय
तन्वानाभ्याम्
तन्वानेभ्यः
पञ्चमी
तन्वानात् / तन्वानाद्
तन्वानाभ्याम्
तन्वानेभ्यः
षष्ठी
तन्वानस्य
तन्वानयोः
तन्वानानाम्
सप्तमी
तन्वाने
तन्वानयोः
तन्वानेषु
 
एक
द्वि
बहु
प्रथमा
तन्वानः
तन्वानौ
तन्वानाः
सम्बोधन
तन्वान
तन्वानौ
तन्वानाः
द्वितीया
तन्वानम्
तन्वानौ
तन्वानान्
तृतीया
तन्वानेन
तन्वानाभ्याम्
तन्वानैः
चतुर्थी
तन्वानाय
तन्वानाभ्याम्
तन्वानेभ्यः
पञ्चमी
तन्वानात् / तन्वानाद्
तन्वानाभ्याम्
तन्वानेभ्यः
षष्ठी
तन्वानस्य
तन्वानयोः
तन्वानानाम्
सप्तमी
तन्वाने
तन्वानयोः
तन्वानेषु


अन्याः