तन्त्वग्रीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तन्त्वग्रीयः
तन्त्वग्रीयौ
तन्त्वग्रीयाः
सम्बोधन
तन्त्वग्रीय
तन्त्वग्रीयौ
तन्त्वग्रीयाः
द्वितीया
तन्त्वग्रीयम्
तन्त्वग्रीयौ
तन्त्वग्रीयान्
तृतीया
तन्त्वग्रीयेण
तन्त्वग्रीयाभ्याम्
तन्त्वग्रीयैः
चतुर्थी
तन्त्वग्रीयाय
तन्त्वग्रीयाभ्याम्
तन्त्वग्रीयेभ्यः
पञ्चमी
तन्त्वग्रीयात् / तन्त्वग्रीयाद्
तन्त्वग्रीयाभ्याम्
तन्त्वग्रीयेभ्यः
षष्ठी
तन्त्वग्रीयस्य
तन्त्वग्रीययोः
तन्त्वग्रीयाणाम्
सप्तमी
तन्त्वग्रीये
तन्त्वग्रीययोः
तन्त्वग्रीयेषु
 
एक
द्वि
बहु
प्रथमा
तन्त्वग्रीयः
तन्त्वग्रीयौ
तन्त्वग्रीयाः
सम्बोधन
तन्त्वग्रीय
तन्त्वग्रीयौ
तन्त्वग्रीयाः
द्वितीया
तन्त्वग्रीयम्
तन्त्वग्रीयौ
तन्त्वग्रीयान्
तृतीया
तन्त्वग्रीयेण
तन्त्वग्रीयाभ्याम्
तन्त्वग्रीयैः
चतुर्थी
तन्त्वग्रीयाय
तन्त्वग्रीयाभ्याम्
तन्त्वग्रीयेभ्यः
पञ्चमी
तन्त्वग्रीयात् / तन्त्वग्रीयाद्
तन्त्वग्रीयाभ्याम्
तन्त्वग्रीयेभ्यः
षष्ठी
तन्त्वग्रीयस्य
तन्त्वग्रीययोः
तन्त्वग्रीयाणाम्
सप्तमी
तन्त्वग्रीये
तन्त्वग्रीययोः
तन्त्वग्रीयेषु


अन्याः