तन्त्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तन्त्रीः
तन्त्र्यौ
तन्त्र्यः
सम्बोधन
तन्त्रि
तन्त्र्यौ
तन्त्र्यः
द्वितीया
तन्त्रीम्
तन्त्र्यौ
तन्त्रीः
तृतीया
तन्त्र्या
तन्त्रीभ्याम्
तन्त्रीभिः
चतुर्थी
तन्त्र्यै
तन्त्रीभ्याम्
तन्त्रीभ्यः
पञ्चमी
तन्त्र्याः
तन्त्रीभ्याम्
तन्त्रीभ्यः
षष्ठी
तन्त्र्याः
तन्त्र्योः
तन्त्रीणाम्
सप्तमी
तन्त्र्याम्
तन्त्र्योः
तन्त्रीषु
 
एक
द्वि
बहु
प्रथमा
तन्त्रीः
तन्त्र्यौ
तन्त्र्यः
सम्बोधन
तन्त्रि
तन्त्र्यौ
तन्त्र्यः
द्वितीया
तन्त्रीम्
तन्त्र्यौ
तन्त्रीः
तृतीया
तन्त्र्या
तन्त्रीभ्याम्
तन्त्रीभिः
चतुर्थी
तन्त्र्यै
तन्त्रीभ्याम्
तन्त्रीभ्यः
पञ्चमी
तन्त्र्याः
तन्त्रीभ्याम्
तन्त्रीभ्यः
षष्ठी
तन्त्र्याः
तन्त्र्योः
तन्त्रीणाम्
सप्तमी
तन्त्र्याम्
तन्त्र्योः
तन्त्रीषु


अन्याः