तन्त्रित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तन्त्रितः
तन्त्रितौ
तन्त्रिताः
सम्बोधन
तन्त्रित
तन्त्रितौ
तन्त्रिताः
द्वितीया
तन्त्रितम्
तन्त्रितौ
तन्त्रितान्
तृतीया
तन्त्रितेन
तन्त्रिताभ्याम्
तन्त्रितैः
चतुर्थी
तन्त्रिताय
तन्त्रिताभ्याम्
तन्त्रितेभ्यः
पञ्चमी
तन्त्रितात् / तन्त्रिताद्
तन्त्रिताभ्याम्
तन्त्रितेभ्यः
षष्ठी
तन्त्रितस्य
तन्त्रितयोः
तन्त्रितानाम्
सप्तमी
तन्त्रिते
तन्त्रितयोः
तन्त्रितेषु
 
एक
द्वि
बहु
प्रथमा
तन्त्रितः
तन्त्रितौ
तन्त्रिताः
सम्बोधन
तन्त्रित
तन्त्रितौ
तन्त्रिताः
द्वितीया
तन्त्रितम्
तन्त्रितौ
तन्त्रितान्
तृतीया
तन्त्रितेन
तन्त्रिताभ्याम्
तन्त्रितैः
चतुर्थी
तन्त्रिताय
तन्त्रिताभ्याम्
तन्त्रितेभ्यः
पञ्चमी
तन्त्रितात् / तन्त्रिताद्
तन्त्रिताभ्याम्
तन्त्रितेभ्यः
षष्ठी
तन्त्रितस्य
तन्त्रितयोः
तन्त्रितानाम्
सप्तमी
तन्त्रिते
तन्त्रितयोः
तन्त्रितेषु


अन्याः