तन्त्रयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तन्त्रयितव्यः
तन्त्रयितव्यौ
तन्त्रयितव्याः
सम्बोधन
तन्त्रयितव्य
तन्त्रयितव्यौ
तन्त्रयितव्याः
द्वितीया
तन्त्रयितव्यम्
तन्त्रयितव्यौ
तन्त्रयितव्यान्
तृतीया
तन्त्रयितव्येन
तन्त्रयितव्याभ्याम्
तन्त्रयितव्यैः
चतुर्थी
तन्त्रयितव्याय
तन्त्रयितव्याभ्याम्
तन्त्रयितव्येभ्यः
पञ्चमी
तन्त्रयितव्यात् / तन्त्रयितव्याद्
तन्त्रयितव्याभ्याम्
तन्त्रयितव्येभ्यः
षष्ठी
तन्त्रयितव्यस्य
तन्त्रयितव्ययोः
तन्त्रयितव्यानाम्
सप्तमी
तन्त्रयितव्ये
तन्त्रयितव्ययोः
तन्त्रयितव्येषु
 
एक
द्वि
बहु
प्रथमा
तन्त्रयितव्यः
तन्त्रयितव्यौ
तन्त्रयितव्याः
सम्बोधन
तन्त्रयितव्य
तन्त्रयितव्यौ
तन्त्रयितव्याः
द्वितीया
तन्त्रयितव्यम्
तन्त्रयितव्यौ
तन्त्रयितव्यान्
तृतीया
तन्त्रयितव्येन
तन्त्रयितव्याभ्याम्
तन्त्रयितव्यैः
चतुर्थी
तन्त्रयितव्याय
तन्त्रयितव्याभ्याम्
तन्त्रयितव्येभ्यः
पञ्चमी
तन्त्रयितव्यात् / तन्त्रयितव्याद्
तन्त्रयितव्याभ्याम्
तन्त्रयितव्येभ्यः
षष्ठी
तन्त्रयितव्यस्य
तन्त्रयितव्ययोः
तन्त्रयितव्यानाम्
सप्तमी
तन्त्रयितव्ये
तन्त्रयितव्ययोः
तन्त्रयितव्येषु


अन्याः