तन्त्रक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तन्त्रकः
तन्त्रकौ
तन्त्रकाः
सम्बोधन
तन्त्रक
तन्त्रकौ
तन्त्रकाः
द्वितीया
तन्त्रकम्
तन्त्रकौ
तन्त्रकान्
तृतीया
तन्त्रकेण
तन्त्रकाभ्याम्
तन्त्रकैः
चतुर्थी
तन्त्रकाय
तन्त्रकाभ्याम्
तन्त्रकेभ्यः
पञ्चमी
तन्त्रकात् / तन्त्रकाद्
तन्त्रकाभ्याम्
तन्त्रकेभ्यः
षष्ठी
तन्त्रकस्य
तन्त्रकयोः
तन्त्रकाणाम्
सप्तमी
तन्त्रके
तन्त्रकयोः
तन्त्रकेषु
 
एक
द्वि
बहु
प्रथमा
तन्त्रकः
तन्त्रकौ
तन्त्रकाः
सम्बोधन
तन्त्रक
तन्त्रकौ
तन्त्रकाः
द्वितीया
तन्त्रकम्
तन्त्रकौ
तन्त्रकान्
तृतीया
तन्त्रकेण
तन्त्रकाभ्याम्
तन्त्रकैः
चतुर्थी
तन्त्रकाय
तन्त्रकाभ्याम्
तन्त्रकेभ्यः
पञ्चमी
तन्त्रकात् / तन्त्रकाद्
तन्त्रकाभ्याम्
तन्त्रकेभ्यः
षष्ठी
तन्त्रकस्य
तन्त्रकयोः
तन्त्रकाणाम्
सप्तमी
तन्त्रके
तन्त्रकयोः
तन्त्रकेषु


अन्याः