तनितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तनितव्यः
तनितव्यौ
तनितव्याः
सम्बोधन
तनितव्य
तनितव्यौ
तनितव्याः
द्वितीया
तनितव्यम्
तनितव्यौ
तनितव्यान्
तृतीया
तनितव्येन
तनितव्याभ्याम्
तनितव्यैः
चतुर्थी
तनितव्याय
तनितव्याभ्याम्
तनितव्येभ्यः
पञ्चमी
तनितव्यात् / तनितव्याद्
तनितव्याभ्याम्
तनितव्येभ्यः
षष्ठी
तनितव्यस्य
तनितव्ययोः
तनितव्यानाम्
सप्तमी
तनितव्ये
तनितव्ययोः
तनितव्येषु
 
एक
द्वि
बहु
प्रथमा
तनितव्यः
तनितव्यौ
तनितव्याः
सम्बोधन
तनितव्य
तनितव्यौ
तनितव्याः
द्वितीया
तनितव्यम्
तनितव्यौ
तनितव्यान्
तृतीया
तनितव्येन
तनितव्याभ्याम्
तनितव्यैः
चतुर्थी
तनितव्याय
तनितव्याभ्याम्
तनितव्येभ्यः
पञ्चमी
तनितव्यात् / तनितव्याद्
तनितव्याभ्याम्
तनितव्येभ्यः
षष्ठी
तनितव्यस्य
तनितव्ययोः
तनितव्यानाम्
सप्तमी
तनितव्ये
तनितव्ययोः
तनितव्येषु


अन्याः