तनमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तनमानः
तनमानौ
तनमानाः
सम्बोधन
तनमान
तनमानौ
तनमानाः
द्वितीया
तनमानम्
तनमानौ
तनमानान्
तृतीया
तनमानेन
तनमानाभ्याम्
तनमानैः
चतुर्थी
तनमानाय
तनमानाभ्याम्
तनमानेभ्यः
पञ्चमी
तनमानात् / तनमानाद्
तनमानाभ्याम्
तनमानेभ्यः
षष्ठी
तनमानस्य
तनमानयोः
तनमानानाम्
सप्तमी
तनमाने
तनमानयोः
तनमानेषु
 
एक
द्वि
बहु
प्रथमा
तनमानः
तनमानौ
तनमानाः
सम्बोधन
तनमान
तनमानौ
तनमानाः
द्वितीया
तनमानम्
तनमानौ
तनमानान्
तृतीया
तनमानेन
तनमानाभ्याम्
तनमानैः
चतुर्थी
तनमानाय
तनमानाभ्याम्
तनमानेभ्यः
पञ्चमी
तनमानात् / तनमानाद्
तनमानाभ्याम्
तनमानेभ्यः
षष्ठी
तनमानस्य
तनमानयोः
तनमानानाम्
सप्तमी
तनमाने
तनमानयोः
तनमानेषु


अन्याः