तननीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तननीयः
तननीयौ
तननीयाः
सम्बोधन
तननीय
तननीयौ
तननीयाः
द्वितीया
तननीयम्
तननीयौ
तननीयान्
तृतीया
तननीयेन
तननीयाभ्याम्
तननीयैः
चतुर्थी
तननीयाय
तननीयाभ्याम्
तननीयेभ्यः
पञ्चमी
तननीयात् / तननीयाद्
तननीयाभ्याम्
तननीयेभ्यः
षष्ठी
तननीयस्य
तननीययोः
तननीयानाम्
सप्तमी
तननीये
तननीययोः
तननीयेषु
 
एक
द्वि
बहु
प्रथमा
तननीयः
तननीयौ
तननीयाः
सम्बोधन
तननीय
तननीयौ
तननीयाः
द्वितीया
तननीयम्
तननीयौ
तननीयान्
तृतीया
तननीयेन
तननीयाभ्याम्
तननीयैः
चतुर्थी
तननीयाय
तननीयाभ्याम्
तननीयेभ्यः
पञ्चमी
तननीयात् / तननीयाद्
तननीयाभ्याम्
तननीयेभ्यः
षष्ठी
तननीयस्य
तननीययोः
तननीयानाम्
सप्तमी
तननीये
तननीययोः
तननीयेषु


अन्याः