तद्धित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तद्धितः
तद्धितौ
तद्धिताः
सम्बोधन
तद्धित
तद्धितौ
तद्धिताः
द्वितीया
तद्धितम्
तद्धितौ
तद्धितान्
तृतीया
तद्धितेन
तद्धिताभ्याम्
तद्धितैः
चतुर्थी
तद्धिताय
तद्धिताभ्याम्
तद्धितेभ्यः
पञ्चमी
तद्धितात् / तद्धिताद्
तद्धिताभ्याम्
तद्धितेभ्यः
षष्ठी
तद्धितस्य
तद्धितयोः
तद्धितानाम्
सप्तमी
तद्धिते
तद्धितयोः
तद्धितेषु
 
एक
द्वि
बहु
प्रथमा
तद्धितः
तद्धितौ
तद्धिताः
सम्बोधन
तद्धित
तद्धितौ
तद्धिताः
द्वितीया
तद्धितम्
तद्धितौ
तद्धितान्
तृतीया
तद्धितेन
तद्धिताभ्याम्
तद्धितैः
चतुर्थी
तद्धिताय
तद्धिताभ्याम्
तद्धितेभ्यः
पञ्चमी
तद्धितात् / तद्धिताद्
तद्धिताभ्याम्
तद्धितेभ्यः
षष्ठी
तद्धितस्य
तद्धितयोः
तद्धितानाम्
सप्तमी
तद्धिते
तद्धितयोः
तद्धितेषु


अन्याः