तत्पुरुष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तत्पुरुषः
तत्पुरुषौ
तत्पुरुषाः
सम्बोधन
तत्पुरुष
तत्पुरुषौ
तत्पुरुषाः
द्वितीया
तत्पुरुषम्
तत्पुरुषौ
तत्पुरुषान्
तृतीया
तत्पुरुषेण
तत्पुरुषाभ्याम्
तत्पुरुषैः
चतुर्थी
तत्पुरुषाय
तत्पुरुषाभ्याम्
तत्पुरुषेभ्यः
पञ्चमी
तत्पुरुषात् / तत्पुरुषाद्
तत्पुरुषाभ्याम्
तत्पुरुषेभ्यः
षष्ठी
तत्पुरुषस्य
तत्पुरुषयोः
तत्पुरुषाणाम्
सप्तमी
तत्पुरुषे
तत्पुरुषयोः
तत्पुरुषेषु
 
एक
द्वि
बहु
प्रथमा
तत्पुरुषः
तत्पुरुषौ
तत्पुरुषाः
सम्बोधन
तत्पुरुष
तत्पुरुषौ
तत्पुरुषाः
द्वितीया
तत्पुरुषम्
तत्पुरुषौ
तत्पुरुषान्
तृतीया
तत्पुरुषेण
तत्पुरुषाभ्याम्
तत्पुरुषैः
चतुर्थी
तत्पुरुषाय
तत्पुरुषाभ्याम्
तत्पुरुषेभ्यः
पञ्चमी
तत्पुरुषात् / तत्पुरुषाद्
तत्पुरुषाभ्याम्
तत्पुरुषेभ्यः
षष्ठी
तत्पुरुषस्य
तत्पुरुषयोः
तत्पुरुषाणाम्
सप्तमी
तत्पुरुषे
तत्पुरुषयोः
तत्पुरुषेषु