तण्डुल्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तण्डुल्यः
तण्डुल्यौ
तण्डुल्याः
सम्बोधन
तण्डुल्य
तण्डुल्यौ
तण्डुल्याः
द्वितीया
तण्डुल्यम्
तण्डुल्यौ
तण्डुल्यान्
तृतीया
तण्डुल्येन
तण्डुल्याभ्याम्
तण्डुल्यैः
चतुर्थी
तण्डुल्याय
तण्डुल्याभ्याम्
तण्डुल्येभ्यः
पञ्चमी
तण्डुल्यात् / तण्डुल्याद्
तण्डुल्याभ्याम्
तण्डुल्येभ्यः
षष्ठी
तण्डुल्यस्य
तण्डुल्ययोः
तण्डुल्यानाम्
सप्तमी
तण्डुल्ये
तण्डुल्ययोः
तण्डुल्येषु
 
एक
द्वि
बहु
प्रथमा
तण्डुल्यः
तण्डुल्यौ
तण्डुल्याः
सम्बोधन
तण्डुल्य
तण्डुल्यौ
तण्डुल्याः
द्वितीया
तण्डुल्यम्
तण्डुल्यौ
तण्डुल्यान्
तृतीया
तण्डुल्येन
तण्डुल्याभ्याम्
तण्डुल्यैः
चतुर्थी
तण्डुल्याय
तण्डुल्याभ्याम्
तण्डुल्येभ्यः
पञ्चमी
तण्डुल्यात् / तण्डुल्याद्
तण्डुल्याभ्याम्
तण्डुल्येभ्यः
षष्ठी
तण्डुल्यस्य
तण्डुल्ययोः
तण्डुल्यानाम्
सप्तमी
तण्डुल्ये
तण्डुल्ययोः
तण्डुल्येषु


अन्याः