तण्डुल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तण्डुलः
तण्डुलौ
तण्डुलाः
सम्बोधन
तण्डुल
तण्डुलौ
तण्डुलाः
द्वितीया
तण्डुलम्
तण्डुलौ
तण्डुलान्
तृतीया
तण्डुलेन
तण्डुलाभ्याम्
तण्डुलैः
चतुर्थी
तण्डुलाय
तण्डुलाभ्याम्
तण्डुलेभ्यः
पञ्चमी
तण्डुलात् / तण्डुलाद्
तण्डुलाभ्याम्
तण्डुलेभ्यः
षष्ठी
तण्डुलस्य
तण्डुलयोः
तण्डुलानाम्
सप्तमी
तण्डुले
तण्डुलयोः
तण्डुलेषु
 
एक
द्वि
बहु
प्रथमा
तण्डुलः
तण्डुलौ
तण्डुलाः
सम्बोधन
तण्डुल
तण्डुलौ
तण्डुलाः
द्वितीया
तण्डुलम्
तण्डुलौ
तण्डुलान्
तृतीया
तण्डुलेन
तण्डुलाभ्याम्
तण्डुलैः
चतुर्थी
तण्डुलाय
तण्डुलाभ्याम्
तण्डुलेभ्यः
पञ्चमी
तण्डुलात् / तण्डुलाद्
तण्डुलाभ्याम्
तण्डुलेभ्यः
षष्ठी
तण्डुलस्य
तण्डुलयोः
तण्डुलानाम्
सप्तमी
तण्डुले
तण्डुलयोः
तण्डुलेषु