तण्डितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तण्डितव्यः
तण्डितव्यौ
तण्डितव्याः
सम्बोधन
तण्डितव्य
तण्डितव्यौ
तण्डितव्याः
द्वितीया
तण्डितव्यम्
तण्डितव्यौ
तण्डितव्यान्
तृतीया
तण्डितव्येन
तण्डितव्याभ्याम्
तण्डितव्यैः
चतुर्थी
तण्डितव्याय
तण्डितव्याभ्याम्
तण्डितव्येभ्यः
पञ्चमी
तण्डितव्यात् / तण्डितव्याद्
तण्डितव्याभ्याम्
तण्डितव्येभ्यः
षष्ठी
तण्डितव्यस्य
तण्डितव्ययोः
तण्डितव्यानाम्
सप्तमी
तण्डितव्ये
तण्डितव्ययोः
तण्डितव्येषु
 
एक
द्वि
बहु
प्रथमा
तण्डितव्यः
तण्डितव्यौ
तण्डितव्याः
सम्बोधन
तण्डितव्य
तण्डितव्यौ
तण्डितव्याः
द्वितीया
तण्डितव्यम्
तण्डितव्यौ
तण्डितव्यान्
तृतीया
तण्डितव्येन
तण्डितव्याभ्याम्
तण्डितव्यैः
चतुर्थी
तण्डितव्याय
तण्डितव्याभ्याम्
तण्डितव्येभ्यः
पञ्चमी
तण्डितव्यात् / तण्डितव्याद्
तण्डितव्याभ्याम्
तण्डितव्येभ्यः
षष्ठी
तण्डितव्यस्य
तण्डितव्ययोः
तण्डितव्यानाम्
सप्तमी
तण्डितव्ये
तण्डितव्ययोः
तण्डितव्येषु


अन्याः