तण्डित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तण्डितः
तण्डितौ
तण्डिताः
सम्बोधन
तण्डित
तण्डितौ
तण्डिताः
द्वितीया
तण्डितम्
तण्डितौ
तण्डितान्
तृतीया
तण्डितेन
तण्डिताभ्याम्
तण्डितैः
चतुर्थी
तण्डिताय
तण्डिताभ्याम्
तण्डितेभ्यः
पञ्चमी
तण्डितात् / तण्डिताद्
तण्डिताभ्याम्
तण्डितेभ्यः
षष्ठी
तण्डितस्य
तण्डितयोः
तण्डितानाम्
सप्तमी
तण्डिते
तण्डितयोः
तण्डितेषु
 
एक
द्वि
बहु
प्रथमा
तण्डितः
तण्डितौ
तण्डिताः
सम्बोधन
तण्डित
तण्डितौ
तण्डिताः
द्वितीया
तण्डितम्
तण्डितौ
तण्डितान्
तृतीया
तण्डितेन
तण्डिताभ्याम्
तण्डितैः
चतुर्थी
तण्डिताय
तण्डिताभ्याम्
तण्डितेभ्यः
पञ्चमी
तण्डितात् / तण्डिताद्
तण्डिताभ्याम्
तण्डितेभ्यः
षष्ठी
तण्डितस्य
तण्डितयोः
तण्डितानाम्
सप्तमी
तण्डिते
तण्डितयोः
तण्डितेषु


अन्याः