तण्डमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तण्डमानः
तण्डमानौ
तण्डमानाः
सम्बोधन
तण्डमान
तण्डमानौ
तण्डमानाः
द्वितीया
तण्डमानम्
तण्डमानौ
तण्डमानान्
तृतीया
तण्डमानेन
तण्डमानाभ्याम्
तण्डमानैः
चतुर्थी
तण्डमानाय
तण्डमानाभ्याम्
तण्डमानेभ्यः
पञ्चमी
तण्डमानात् / तण्डमानाद्
तण्डमानाभ्याम्
तण्डमानेभ्यः
षष्ठी
तण्डमानस्य
तण्डमानयोः
तण्डमानानाम्
सप्तमी
तण्डमाने
तण्डमानयोः
तण्डमानेषु
 
एक
द्वि
बहु
प्रथमा
तण्डमानः
तण्डमानौ
तण्डमानाः
सम्बोधन
तण्डमान
तण्डमानौ
तण्डमानाः
द्वितीया
तण्डमानम्
तण्डमानौ
तण्डमानान्
तृतीया
तण्डमानेन
तण्डमानाभ्याम्
तण्डमानैः
चतुर्थी
तण्डमानाय
तण्डमानाभ्याम्
तण्डमानेभ्यः
पञ्चमी
तण्डमानात् / तण्डमानाद्
तण्डमानाभ्याम्
तण्डमानेभ्यः
षष्ठी
तण्डमानस्य
तण्डमानयोः
तण्डमानानाम्
सप्तमी
तण्डमाने
तण्डमानयोः
तण्डमानेषु


अन्याः