तण्डनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तण्डनीयः
तण्डनीयौ
तण्डनीयाः
सम्बोधन
तण्डनीय
तण्डनीयौ
तण्डनीयाः
द्वितीया
तण्डनीयम्
तण्डनीयौ
तण्डनीयान्
तृतीया
तण्डनीयेन
तण्डनीयाभ्याम्
तण्डनीयैः
चतुर्थी
तण्डनीयाय
तण्डनीयाभ्याम्
तण्डनीयेभ्यः
पञ्चमी
तण्डनीयात् / तण्डनीयाद्
तण्डनीयाभ्याम्
तण्डनीयेभ्यः
षष्ठी
तण्डनीयस्य
तण्डनीययोः
तण्डनीयानाम्
सप्तमी
तण्डनीये
तण्डनीययोः
तण्डनीयेषु
 
एक
द्वि
बहु
प्रथमा
तण्डनीयः
तण्डनीयौ
तण्डनीयाः
सम्बोधन
तण्डनीय
तण्डनीयौ
तण्डनीयाः
द्वितीया
तण्डनीयम्
तण्डनीयौ
तण्डनीयान्
तृतीया
तण्डनीयेन
तण्डनीयाभ्याम्
तण्डनीयैः
चतुर्थी
तण्डनीयाय
तण्डनीयाभ्याम्
तण्डनीयेभ्यः
पञ्चमी
तण्डनीयात् / तण्डनीयाद्
तण्डनीयाभ्याम्
तण्डनीयेभ्यः
षष्ठी
तण्डनीयस्य
तण्डनीययोः
तण्डनीयानाम्
सप्तमी
तण्डनीये
तण्डनीययोः
तण्डनीयेषु


अन्याः