तण्डक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तण्डकः
तण्डकौ
तण्डकाः
सम्बोधन
तण्डक
तण्डकौ
तण्डकाः
द्वितीया
तण्डकम्
तण्डकौ
तण्डकान्
तृतीया
तण्डकेन
तण्डकाभ्याम्
तण्डकैः
चतुर्थी
तण्डकाय
तण्डकाभ्याम्
तण्डकेभ्यः
पञ्चमी
तण्डकात् / तण्डकाद्
तण्डकाभ्याम्
तण्डकेभ्यः
षष्ठी
तण्डकस्य
तण्डकयोः
तण्डकानाम्
सप्तमी
तण्डके
तण्डकयोः
तण्डकेषु
 
एक
द्वि
बहु
प्रथमा
तण्डकः
तण्डकौ
तण्डकाः
सम्बोधन
तण्डक
तण्डकौ
तण्डकाः
द्वितीया
तण्डकम्
तण्डकौ
तण्डकान्
तृतीया
तण्डकेन
तण्डकाभ्याम्
तण्डकैः
चतुर्थी
तण्डकाय
तण्डकाभ्याम्
तण्डकेभ्यः
पञ्चमी
तण्डकात् / तण्डकाद्
तण्डकाभ्याम्
तण्डकेभ्यः
षष्ठी
तण्डकस्य
तण्डकयोः
तण्डकानाम्
सप्तमी
तण्डके
तण्डकयोः
तण्डकेषु


अन्याः