तण्ड शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तण्डः
तण्डौ
तण्डाः
सम्बोधन
तण्ड
तण्डौ
तण्डाः
द्वितीया
तण्डम्
तण्डौ
तण्डान्
तृतीया
तण्डेन
तण्डाभ्याम्
तण्डैः
चतुर्थी
तण्डाय
तण्डाभ्याम्
तण्डेभ्यः
पञ्चमी
तण्डात् / तण्डाद्
तण्डाभ्याम्
तण्डेभ्यः
षष्ठी
तण्डस्य
तण्डयोः
तण्डानाम्
सप्तमी
तण्डे
तण्डयोः
तण्डेषु
 
एक
द्वि
बहु
प्रथमा
तण्डः
तण्डौ
तण्डाः
सम्बोधन
तण्ड
तण्डौ
तण्डाः
द्वितीया
तण्डम्
तण्डौ
तण्डान्
तृतीया
तण्डेन
तण्डाभ्याम्
तण्डैः
चतुर्थी
तण्डाय
तण्डाभ्याम्
तण्डेभ्यः
पञ्चमी
तण्डात् / तण्डाद्
तण्डाभ्याम्
तण्डेभ्यः
षष्ठी
तण्डस्य
तण्डयोः
तण्डानाम्
सप्तमी
तण्डे
तण्डयोः
तण्डेषु


अन्याः