तडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तडितव्यः
तडितव्यौ
तडितव्याः
सम्बोधन
तडितव्य
तडितव्यौ
तडितव्याः
द्वितीया
तडितव्यम्
तडितव्यौ
तडितव्यान्
तृतीया
तडितव्येन
तडितव्याभ्याम्
तडितव्यैः
चतुर्थी
तडितव्याय
तडितव्याभ्याम्
तडितव्येभ्यः
पञ्चमी
तडितव्यात् / तडितव्याद्
तडितव्याभ्याम्
तडितव्येभ्यः
षष्ठी
तडितव्यस्य
तडितव्ययोः
तडितव्यानाम्
सप्तमी
तडितव्ये
तडितव्ययोः
तडितव्येषु
 
एक
द्वि
बहु
प्रथमा
तडितव्यः
तडितव्यौ
तडितव्याः
सम्बोधन
तडितव्य
तडितव्यौ
तडितव्याः
द्वितीया
तडितव्यम्
तडितव्यौ
तडितव्यान्
तृतीया
तडितव्येन
तडितव्याभ्याम्
तडितव्यैः
चतुर्थी
तडितव्याय
तडितव्याभ्याम्
तडितव्येभ्यः
पञ्चमी
तडितव्यात् / तडितव्याद्
तडितव्याभ्याम्
तडितव्येभ्यः
षष्ठी
तडितव्यस्य
तडितव्ययोः
तडितव्यानाम्
सप्तमी
तडितव्ये
तडितव्ययोः
तडितव्येषु


अन्याः