तडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तडितः
तडितौ
तडिताः
सम्बोधन
तडित
तडितौ
तडिताः
द्वितीया
तडितम्
तडितौ
तडितान्
तृतीया
तडितेन
तडिताभ्याम्
तडितैः
चतुर्थी
तडिताय
तडिताभ्याम्
तडितेभ्यः
पञ्चमी
तडितात् / तडिताद्
तडिताभ्याम्
तडितेभ्यः
षष्ठी
तडितस्य
तडितयोः
तडितानाम्
सप्तमी
तडिते
तडितयोः
तडितेषु
 
एक
द्वि
बहु
प्रथमा
तडितः
तडितौ
तडिताः
सम्बोधन
तडित
तडितौ
तडिताः
द्वितीया
तडितम्
तडितौ
तडितान्
तृतीया
तडितेन
तडिताभ्याम्
तडितैः
चतुर्थी
तडिताय
तडिताभ्याम्
तडितेभ्यः
पञ्चमी
तडितात् / तडिताद्
तडिताभ्याम्
तडितेभ्यः
षष्ठी
तडितस्य
तडितयोः
तडितानाम्
सप्तमी
तडिते
तडितयोः
तडितेषु


अन्याः