तडमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तडमानः
तडमानौ
तडमानाः
सम्बोधन
तडमान
तडमानौ
तडमानाः
द्वितीया
तडमानम्
तडमानौ
तडमानान्
तृतीया
तडमानेन
तडमानाभ्याम्
तडमानैः
चतुर्थी
तडमानाय
तडमानाभ्याम्
तडमानेभ्यः
पञ्चमी
तडमानात् / तडमानाद्
तडमानाभ्याम्
तडमानेभ्यः
षष्ठी
तडमानस्य
तडमानयोः
तडमानानाम्
सप्तमी
तडमाने
तडमानयोः
तडमानेषु
 
एक
द्वि
बहु
प्रथमा
तडमानः
तडमानौ
तडमानाः
सम्बोधन
तडमान
तडमानौ
तडमानाः
द्वितीया
तडमानम्
तडमानौ
तडमानान्
तृतीया
तडमानेन
तडमानाभ्याम्
तडमानैः
चतुर्थी
तडमानाय
तडमानाभ्याम्
तडमानेभ्यः
पञ्चमी
तडमानात् / तडमानाद्
तडमानाभ्याम्
तडमानेभ्यः
षष्ठी
तडमानस्य
तडमानयोः
तडमानानाम्
सप्तमी
तडमाने
तडमानयोः
तडमानेषु


अन्याः