तटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तटितव्यः
तटितव्यौ
तटितव्याः
सम्बोधन
तटितव्य
तटितव्यौ
तटितव्याः
द्वितीया
तटितव्यम्
तटितव्यौ
तटितव्यान्
तृतीया
तटितव्येन
तटितव्याभ्याम्
तटितव्यैः
चतुर्थी
तटितव्याय
तटितव्याभ्याम्
तटितव्येभ्यः
पञ्चमी
तटितव्यात् / तटितव्याद्
तटितव्याभ्याम्
तटितव्येभ्यः
षष्ठी
तटितव्यस्य
तटितव्ययोः
तटितव्यानाम्
सप्तमी
तटितव्ये
तटितव्ययोः
तटितव्येषु
 
एक
द्वि
बहु
प्रथमा
तटितव्यः
तटितव्यौ
तटितव्याः
सम्बोधन
तटितव्य
तटितव्यौ
तटितव्याः
द्वितीया
तटितव्यम्
तटितव्यौ
तटितव्यान्
तृतीया
तटितव्येन
तटितव्याभ्याम्
तटितव्यैः
चतुर्थी
तटितव्याय
तटितव्याभ्याम्
तटितव्येभ्यः
पञ्चमी
तटितव्यात् / तटितव्याद्
तटितव्याभ्याम्
तटितव्येभ्यः
षष्ठी
तटितव्यस्य
तटितव्ययोः
तटितव्यानाम्
सप्तमी
तटितव्ये
तटितव्ययोः
तटितव्येषु


अन्याः