तटित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तटितः
तटितौ
तटिताः
सम्बोधन
तटित
तटितौ
तटिताः
द्वितीया
तटितम्
तटितौ
तटितान्
तृतीया
तटितेन
तटिताभ्याम्
तटितैः
चतुर्थी
तटिताय
तटिताभ्याम्
तटितेभ्यः
पञ्चमी
तटितात् / तटिताद्
तटिताभ्याम्
तटितेभ्यः
षष्ठी
तटितस्य
तटितयोः
तटितानाम्
सप्तमी
तटिते
तटितयोः
तटितेषु
 
एक
द्वि
बहु
प्रथमा
तटितः
तटितौ
तटिताः
सम्बोधन
तटित
तटितौ
तटिताः
द्वितीया
तटितम्
तटितौ
तटितान्
तृतीया
तटितेन
तटिताभ्याम्
तटितैः
चतुर्थी
तटिताय
तटिताभ्याम्
तटितेभ्यः
पञ्चमी
तटितात् / तटिताद्
तटिताभ्याम्
तटितेभ्यः
षष्ठी
तटितस्य
तटितयोः
तटितानाम्
सप्तमी
तटिते
तटितयोः
तटितेषु


अन्याः