तटाक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तटाकः
तटाकौ
तटाकाः
सम्बोधन
तटाक
तटाकौ
तटाकाः
द्वितीया
तटाकम्
तटाकौ
तटाकान्
तृतीया
तटाकेन
तटाकाभ्याम्
तटाकैः
चतुर्थी
तटाकाय
तटाकाभ्याम्
तटाकेभ्यः
पञ्चमी
तटाकात् / तटाकाद्
तटाकाभ्याम्
तटाकेभ्यः
षष्ठी
तटाकस्य
तटाकयोः
तटाकानाम्
सप्तमी
तटाके
तटाकयोः
तटाकेषु
 
एक
द्वि
बहु
प्रथमा
तटाकः
तटाकौ
तटाकाः
सम्बोधन
तटाक
तटाकौ
तटाकाः
द्वितीया
तटाकम्
तटाकौ
तटाकान्
तृतीया
तटाकेन
तटाकाभ्याम्
तटाकैः
चतुर्थी
तटाकाय
तटाकाभ्याम्
तटाकेभ्यः
पञ्चमी
तटाकात् / तटाकाद्
तटाकाभ्याम्
तटाकेभ्यः
षष्ठी
तटाकस्य
तटाकयोः
तटाकानाम्
सप्तमी
तटाके
तटाकयोः
तटाकेषु


अन्याः