तञ्चितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तञ्चितव्यः
तञ्चितव्यौ
तञ्चितव्याः
सम्बोधन
तञ्चितव्य
तञ्चितव्यौ
तञ्चितव्याः
द्वितीया
तञ्चितव्यम्
तञ्चितव्यौ
तञ्चितव्यान्
तृतीया
तञ्चितव्येन
तञ्चितव्याभ्याम्
तञ्चितव्यैः
चतुर्थी
तञ्चितव्याय
तञ्चितव्याभ्याम्
तञ्चितव्येभ्यः
पञ्चमी
तञ्चितव्यात् / तञ्चितव्याद्
तञ्चितव्याभ्याम्
तञ्चितव्येभ्यः
षष्ठी
तञ्चितव्यस्य
तञ्चितव्ययोः
तञ्चितव्यानाम्
सप्तमी
तञ्चितव्ये
तञ्चितव्ययोः
तञ्चितव्येषु
 
एक
द्वि
बहु
प्रथमा
तञ्चितव्यः
तञ्चितव्यौ
तञ्चितव्याः
सम्बोधन
तञ्चितव्य
तञ्चितव्यौ
तञ्चितव्याः
द्वितीया
तञ्चितव्यम्
तञ्चितव्यौ
तञ्चितव्यान्
तृतीया
तञ्चितव्येन
तञ्चितव्याभ्याम्
तञ्चितव्यैः
चतुर्थी
तञ्चितव्याय
तञ्चितव्याभ्याम्
तञ्चितव्येभ्यः
पञ्चमी
तञ्चितव्यात् / तञ्चितव्याद्
तञ्चितव्याभ्याम्
तञ्चितव्येभ्यः
षष्ठी
तञ्चितव्यस्य
तञ्चितव्ययोः
तञ्चितव्यानाम्
सप्तमी
तञ्चितव्ये
तञ्चितव्ययोः
तञ्चितव्येषु


अन्याः